B 378-11 Vibhūtidhāraṇavidhi

Manuscript culture infobox

Filmed in: B 378/11
Title: Vibhūtidhāraṇavidhi
Dimensions: 21.2 x 7 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/774
Remarks:

Reel No. B 378-11

Inventory No. 86751

Title Vibhūtidhāraṇāditripurabhairavīpūjāvidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 21.2 x 7.0 cm

Binding Hole(s)

Folios 17

Lines per Folio 4-5

Illustrations one yantra on the exp. 9

Foliation Figures in middle margins on both sides

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/774

Manuscript Features

MS contains the text about to Vibhūtidhāraṇa, Śivapūjana, Tripurābhairavīpūjana. Nityakarma

Excerpts

Beginning

❖ śivāya namaḥ ||


vibhūtiyā || hauṃ namaḥ karaśodhana || hāṃ hṛdayāya namaḥ || hīṃ śirase svāhā || hūṃ śikhāyai

vaṣsaṭ || haiṃ kavacāya hūṃ || hauṃ netratrayāya vauṣaṭ || haḥ astrāya phaṭ || hauṃ namaḥ |

vibhūtikāya ||thva laṃkhanavāle || ṣaṭkoṇa coya lāhātisa hāṃ īśānāya namaḥ || śikhāsa || (exp. 2t–5)


End

bhāvātītām anaupamyāṃ samanasthapade sthitāṃ ||


bhuktimuktipradāṃ vande devīṃ tripurabhairavīṃ || || namaskāra || ||


tarppana(!) ||


pibantu devatā sarve rūdrāścaiva gaṇādhipa ||

yoginī kṣetrapālāś ca tava dehe vyavasthitā || thvate tarppana (!) || || visarjana || saṃhāramudrāṇa(!) || svāna kāya || balicchoya ||

āvāhanaṃ na jānāmi na jānāmi visarjjanaḥ(!) ||

pūjābhāvaṃ na jānāmi kṣamasva parameśvarīṃ(!) || (fexp. 18t4–18b5)


Colophon

thvate nityakarmavidhiṃ(!)1 samāptaṃ || || (exp. 18b3–4)


Microfilm Details

Reel No. B 378/11

Date of Filming 12-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-08-2011

Bibliography